Svacchandapaddhati: Unterschied zwischen den Versionen

Aus Spiritwiki
Zeile 1: Zeile 1:
Das Svacchandapaddhati ( Svacchandapaddhatiḥ) von Cidānandanātha.
Das Svacchandapaddhati ( Svacchandapaddhatiḥ) von Cidānandanātha ist ein Text mit einer Fülle von Mantras zur Verehrung der Devis des [[Sri Vidya]].





Version vom 10. Januar 2017, 14:25 Uhr

Das Svacchandapaddhati ( Svacchandapaddhatiḥ) von Cidānandanātha ist ein Text mit einer Fülle von Mantras zur Verehrung der Devis des Sri Vidya.


Auszüge

12 Methoden für das Sri Vidya im Svacchandapaddhatikāmarāja[1]

śirasi - oṃ aiṃ hrīṃ śrīṃ dakṣiṇāmūrti-ṛṣaye namaḥ,
mukhe - 4 paṅktichandase namaḥ,
hṛdaye - 4 śrīmahātripurasundarī devatāyai namaḥ,
dakṣastane - 4 aiṃ bījāya namaḥ,
(S. 6) vāmastana - 4 sauṃ śaktaye namaḥ,
nābhau - 4 klīṃ kīlakāya namaḥ, 4 viniyogaḥ pādayoḥ hṛdaye evaṃ nyaset

tvacī - 4 hrīṃ yaṃ hrīṃ namaḥ,
rakte - 4 hrīṃ raṃ hrīṃ namaḥ,
māṃse - 4 hrīṃ laṃ hrīṃ namaḥ,
medasi - 4 hrīṃ vaṃ hrīṃ namaḥ,
asthini - 4 hrīṃ śaṃ hrīṃ namaḥ,
majjāyām - 4 hrīṃ ṣaṃ hrīṃ namaḥ,
śukle - 4 hrīṃ saṃ hrīṃ namaḥ, iti vinyasya

oṃ aiṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ śrīṃ hrīṃ klīṃ aiṃ sauḥ śrīmahātripurasundarī hrīṃ aiṃ
sarvajñāyai hrāṃ aṅguṣṭhābhyāṃ namaḥ,
7 oṃ hrīṃ śrīṃ śrīmahātripurasundarī hrīṃ klīṃ nityatṛptāyai hrīṃ tarjanībhyāṃ namaḥ,
7 ka e ī la hrīṃ mahātripurasundarī hrīṃ sauḥ anādibodhāyai hrūṃ madhyamābhyāṃ namaḥ,
7 ha sa ka ha la hrīṃ mahātripurasundarī hrīṃ sauḥ śiva svatantrāyai hreṃ anāmikābhyāṃ namaḥ,
7 sakala hrīṃ śrīmahātripurasundarī hrīṃ klīṃ nityamaluptāyai hrauṃ kaniṣṭhikābhyāṃ namaḥ,
7 sauḥ aiṃ klīṃ hrīṃ śrīṃ śrīmahātripurasundarī hrīṃ aiṃ anantāyai hraḥ karatalapṛṣṭhābhyāṃ
namaḥ, evaṃ hṛdayādiṣaḍaṅgaḥ | dhyānam -

Literatur

Referenzen