Svacchandapaddhati: Unterschied zwischen den Versionen

Aus Spiritwiki
 
(8 dazwischenliegende Versionen von 2 Benutzern werden nicht angezeigt)
Zeile 1: Zeile 1:
Das Svacchandapaddhati ( Svacchandapaddhatiḥ) von Cidānandanātha ist ein Text mit einer Fülle von Mantras zur Verehrung der Devis des [[Sri Vidya]].
Das Svacchandapaddhati ( Svacchandapaddhatiḥ) von Cidānandanātha ist ein Text mit einer Fülle von [[Mantra]]s zur Verehrung der Devis des [[Sri Vidya]].


== Auszüge ==
== Auszüge ==
12 Methoden für das [[Sri Vidya]] im Svacchandapaddhatikāmarāja<ref> https://de.scribd.com/document/60619793/12-methods-or-forms-for-%C5%9Br%C4%AB-vidy%C4%81-in-Svacchandapaddhati</ref>
s.a. 12 Methoden für das [[Sri Vidya]] im Svacchandapaddhatikāmarāja<ref> https://de.scribd.com/document/60619793/12-methods-or-forms-for-%C5%9Br%C4%AB-vidy%C4%81-in-Svacchandapaddhati</ref>
 
=====(S. 1)=====
śrīgaṇeśāya namaḥ | śrīsarasvatyai namaḥ | śrīgurubhyo namaḥ | śrīnāthāya namaḥ | oṃ namo
brahmādibhyo brahmavidyāsampradāyakartṛbhyo vaṃśa ṛṣibhyo namo gurubhyaḥ |<br>
......


śirasi - oṃ aiṃ hrīṃ śrīṃ dakṣiṇāmūrti-ṛṣaye namaḥ,<br>
śirasi - oṃ aiṃ hrīṃ śrīṃ dakṣiṇāmūrti-ṛṣaye namaḥ,<br>
Zeile 9: Zeile 14:
dakṣastane -  aiṃ bījāya namaḥ
dakṣastane -  aiṃ bījāya namaḥ


(S. 6) vāmastana -   
=====(S. 6) =====
sauṃ śaktaye namaḥ, <br>
vāmastana -  sauṃ śaktaye namaḥ, <br>
nābhau -  klīṃ kīlakāya namaḥ,  <br>
nābhau -  klīṃ kīlakāya namaḥ,  <br>
viniyogaḥ pādayoḥ hṛdaye evaṃ nyaset  
viniyogaḥ pādayoḥ hṛdaye evaṃ nyaset  
Zeile 31: Zeile 36:
namaḥ, evaṃ hṛdayādiṣaḍaṅgaḥ | dhyānam -
namaḥ, evaṃ hṛdayādiṣaḍaṅgaḥ | dhyānam -


 
=====(S. 191)=====
(S. 191) 4 oṃ hrīṃ śrīṃ klīṃ namo bhagavatī māheśvari annapūrṇe svāhā annapūrṇā śrī·, <br>
oṃ hrīṃ śrīṃ klīṃ namo bhagavatī māheśvari annapūrṇe svāhā annapūrṇā śrī, <br>
shaiṃ sakalahrīṃ shauṃ sakaleśvarabhairavī śrī·, <br>
shaiṃ sakalahrīṃ shauṃ sakaleśvarabhairavī śrī, <br>
srahaiṃ(?) ***? shauṃ siddhakauleśvarabhairavī śrī·, <br>
srahaiṃ(?) ***? shauṃ siddhakauleśvarabhairavī śrī, <br>
shaiṃ shklīṃ shauṃ rasabhairavī śrī·, <br>
shaiṃ shklīṃ shauṃ rasabhairavī śrī, <br>
ūṃ khphreṃ mahācaṇḍayogeśvarī kālikāyai namaḥ kālikā śrī0 4 |
ūṃ khphreṃ mahācaṇḍayogeśvarī kālikāyai namaḥ kālikā śrī |


navacakreṣu deveśi kauberāmnāyamarcayet | atha ūrdhvāmnāyaḥ -  
navacakreṣu deveśi kauberāmnāyamarcayet | atha ūrdhvāmnāyaḥ -  


śrīṃ hrīṃ klīṃ aiṃ sauḥ ūṃ hrīṃ śrīṃ ka e ī la hrīṃ ha sa ka ha la hrīṃ  
śrīṃ hrīṃ klīṃ aiṃ sauḥ ūṃ hrīṃ śrīṃ ka e ī la hrīṃ ha sa ka ha la hrīṃ  
sauḥ aiṃ klīṃ hrīṃ śrīṃ śrīkāmarājavidyā śrī· || 1 || <br>
sauḥ aiṃ klīṃ hrīṃ śrīṃ śrīkāmarājavidyā śrī || 1 || <br>
śrīṃ ha sa ka la hrīṃ ha sa ka ha la hrīṃ sakalahrīṃ sauḥ lopāmudrā śrī· || 2 || <br>
śrīṃ ha sa ka la hrīṃ ha sa ka ha la hrīṃ sakalahrīṃ sauḥ lopāmudrā śrī· || 2 || <br>
śrīṃ hrīṃ klīṃ aiṃ sauḥ oṃ hrīṃ śrīṃ ka ha e ī la hrīṃ ha ha sa ka ha la hrīṃ  
śrīṃ hrīṃ klīṃ aiṃ sauḥ oṃ hrīṃ śrīṃ ka ha e ī la hrīṃ ha ha sa ka ha la hrīṃ  
Zeile 54: Zeile 59:
sakalahrīṃ sauḥ aiṃ klīṃ hrīṃ śrīṃ nandikeśvaravidyā śrī· || 7 ||
sakalahrīṃ sauḥ aiṃ klīṃ hrīṃ śrīṃ nandikeśvaravidyā śrī· || 7 ||


(S. 192) 4 śrīṃ hrīṃ klīṃ aiṃ sauḥ oṃ hrīṃ śrīṃ ka e ī la hrīṃ ha sa ka ha la  
===== (S. 192)=====
śrīṃ hrīṃ klīṃ aiṃ sauḥ oṃ hrīṃ śrīṃ ka e ī la hrīṃ ha sa ka ha la  
hrīṃ sakalahrīṃ sauḥ aiṃ klīṃ hrīṃ śrīṃ indravidyā śrī· || 8 || <br>
hrīṃ sakalahrīṃ sauḥ aiṃ klīṃ hrīṃ śrīṃ indravidyā śrī· || 8 || <br>
śrīṃ hrīṃ klīṃ aiṃ sauḥ oṃ hrīṃ śrīṃ ha sa ka ha la hrīṃ ha ka ha la hrīṃ  
śrīṃ hrīṃ klīṃ aiṃ sauḥ oṃ hrīṃ śrīṃ ha sa ka ha la hrīṃ ha ka ha la hrīṃ  
Zeile 72: Zeile 78:
== Referenzen ==
== Referenzen ==
<references />
<references />
[[Kategorie:Hinduismus]]
[[Kategorie:Shivaismus]]

Aktuelle Version vom 16. Dezember 2017, 15:28 Uhr

Das Svacchandapaddhati ( Svacchandapaddhatiḥ) von Cidānandanātha ist ein Text mit einer Fülle von Mantras zur Verehrung der Devis des Sri Vidya.

Auszüge

s.a. 12 Methoden für das Sri Vidya im Svacchandapaddhatikāmarāja[1]

(S. 1)

śrīgaṇeśāya namaḥ | śrīsarasvatyai namaḥ | śrīgurubhyo namaḥ | śrīnāthāya namaḥ | oṃ namo brahmādibhyo brahmavidyāsampradāyakartṛbhyo vaṃśa ṛṣibhyo namo gurubhyaḥ |
......

śirasi - oṃ aiṃ hrīṃ śrīṃ dakṣiṇāmūrti-ṛṣaye namaḥ,
mukhe - paṅktichandase namaḥ,
hṛdaye - śrīmahātripurasundarī devatāyai namaḥ,
dakṣastane - aiṃ bījāya namaḥ

(S. 6)

vāmastana - sauṃ śaktaye namaḥ,
nābhau - klīṃ kīlakāya namaḥ,
viniyogaḥ pādayoḥ hṛdaye evaṃ nyaset

tvacī - hrīṃ yaṃ hrīṃ namaḥ,
rakte - hrīṃ raṃ hrīṃ namaḥ,
māṃse - hrīṃ laṃ hrīṃ namaḥ,
medasi - hrīṃ vaṃ hrīṃ namaḥ,
asthini - hrīṃ śaṃ hrīṃ namaḥ,
majjāyām - hrīṃ ṣaṃ hrīṃ namaḥ,
śukle - hrīṃ saṃ hrīṃ namaḥ, iti vinyasya

oṃ aiṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ śrīṃ hrīṃ klīṃ aiṃ sauḥ śrīmahātripurasundarī hrīṃ aiṃ
sarvajñāyai hrāṃ aṅguṣṭhābhyāṃ namaḥ,
oṃ hrīṃ śrīṃ śrīmahātripurasundarī hrīṃ klīṃ nityatṛptāyai hrīṃ tarjanībhyāṃ namaḥ,
ka e ī la hrīṃ mahātripurasundarī hrīṃ sauḥ anādibodhāyai hrūṃ madhyamābhyāṃ namaḥ,
ha sa ka ha la hrīṃ mahātripurasundarī hrīṃ sauḥ śiva svatantrāyai hreṃ anāmikābhyāṃ namaḥ,
sakala hrīṃ śrīmahātripurasundarī hrīṃ klīṃ nityamaluptāyai hrauṃ kaniṣṭhikābhyāṃ namaḥ,
sauḥ aiṃ klīṃ hrīṃ śrīṃ śrīmahātripurasundarī hrīṃ aiṃ anantāyai hraḥ karatalapṛṣṭhābhyāṃ
namaḥ, evaṃ hṛdayādiṣaḍaṅgaḥ | dhyānam -

(S. 191)

oṃ hrīṃ śrīṃ klīṃ namo bhagavatī māheśvari annapūrṇe svāhā annapūrṇā śrī,
shaiṃ sakalahrīṃ shauṃ sakaleśvarabhairavī śrī,
srahaiṃ(?) ***? shauṃ siddhakauleśvarabhairavī śrī,
shaiṃ shklīṃ shauṃ rasabhairavī śrī,
ūṃ khphreṃ mahācaṇḍayogeśvarī kālikāyai namaḥ kālikā śrī |

navacakreṣu deveśi kauberāmnāyamarcayet | atha ūrdhvāmnāyaḥ -

śrīṃ hrīṃ klīṃ aiṃ sauḥ ūṃ hrīṃ śrīṃ ka e ī la hrīṃ ha sa ka ha la hrīṃ sauḥ aiṃ klīṃ hrīṃ śrīṃ śrīkāmarājavidyā śrī || 1 ||
śrīṃ ha sa ka la hrīṃ ha sa ka ha la hrīṃ sakalahrīṃ sauḥ lopāmudrā śrī· || 2 ||
śrīṃ hrīṃ klīṃ aiṃ sauḥ oṃ hrīṃ śrīṃ ka ha e ī la hrīṃ ha ha sa ka ha la hrīṃ sa sa sa sa ka ha la hrīṃ sauḥ aiṃ klīṃ hrīṃ śrīṃ manuvidyā śrī· || 3 ||
śrīṃ hrīṃ klīṃ aiṃ sauḥ oṃ hrīṃ śrīṃ sa ha ka e ī la hrīṃ sa ha ka ha la hrīṃ sa ha sakalahrīṃ sauḥ aiṃ klīṃ hrīṃ śrīṃ candravidyā śrī· || 4 ||
śrīṃ hrīṃ klīṃ aiṃ sauḥ oṃ hrīṃ śrīṃ ha sa ka e ī la hrīṃ ha sa ka ha ha la hrīṃ ha sa sa ka la hrīṃ sauḥ aiṃ klīṃ hrīṃ śrīṃ kuberavidyā śrī· || 5 ||
śrīṃ hrīṃ klīṃ aiṃ sauḥ oṃ hrīṃ śrīṃ ka e ī la hrīṃ ha sa ka ha la hrīṃ sa ha sakalahrīṃ sauḥ aiṃ klīṃ hrīṃ śrīṃ agastyavidyā śrī· || 6 ||
śrīṃ hrīṃ klīṃ aiṃ sauḥ oṃ hrīṃ śrīṃ sa e ī la hrīṃ sa ha ka ha la hrīṃ sakalahrīṃ sauḥ aiṃ klīṃ hrīṃ śrīṃ nandikeśvaravidyā śrī· || 7 ||

(S. 192)

śrīṃ hrīṃ klīṃ aiṃ sauḥ oṃ hrīṃ śrīṃ ka e ī la hrīṃ ha sa ka ha la hrīṃ sakalahrīṃ sauḥ aiṃ klīṃ hrīṃ śrīṃ indravidyā śrī· || 8 ||
śrīṃ hrīṃ klīṃ aiṃ sauḥ oṃ hrīṃ śrīṃ ha sa ka ha la hrīṃ ha ka ha la hrīṃ sakalahrīṃ sauḥ aiṃ klīṃ hrīṃ śrīṃ sūryavidyā śrī· || 9 ||
śrīṃ hrīṃ klīṃ aiṃ sauḥ oṃ hrīṃ śrīṃ ha sa ka la hrīṃ ha sa ka ha la hrīṃ sakalahrīṃ ha sa ka la ha sa ka ha la sa ka la hrīṃ sauḥ aiṃ klīṃ hrīṃ śrīṃ śaṅkaravidyā śrī· || 10· ||
śrīṃ hrīṃ klīṃ aiṃ sauḥ oṃ hrīṃ śrīṃ ha sa ka la hrīṃ ha sa ka ha la hrīṃ sakalahrīṃ sa e ī la hrīṃ sa ha ka ha la hrīṃ sakalahrīṃ sauḥ aiṃ klīṃ hrīṃ śrīṃ viṣṇuvidyā śrī· || 11 ||
śrīṃ hrīṃ klīṃ aiṃ sauḥ oṃ hrīṃ śrīṃ ka e ī la ha rīṃ ha sa ka ha la ha rīṃ sa ka la ha rīṃ sauḥ aiṃ klīṃ hrīṃ śrīṃ durvāsavidyā śrī· || 12 ||

Literatur

  • Ref. : Svacchandapaddhati - dev - ṃuktabodha īndological ṛesearch īnstitute - Licenced under the Creative Commons Licence

Referenzen