Svacchandapaddhati: Unterschied zwischen den Versionen

Aus Spiritwiki
Zeile 5: Zeile 5:
12 Methoden für das [[Sri Vidya]] im Svacchandapaddhatikāmarāja<ref> https://de.scribd.com/document/60619793/12-methods-or-forms-for-%C5%9Br%C4%AB-vidy%C4%81-in-Svacchandapaddhati</ref>
12 Methoden für das [[Sri Vidya]] im Svacchandapaddhatikāmarāja<ref> https://de.scribd.com/document/60619793/12-methods-or-forms-for-%C5%9Br%C4%AB-vidy%C4%81-in-Svacchandapaddhati</ref>


*Zeile 4015 : śrīṃ hrīm klīṃ aiṃ sauḥ ūṃ hrīṃ śrīṃ ka e ī la hrīṃ ha sa ka ha la hrīṃ
śirasi - oṃ aiṃ hrīṃ śrīṃ dakṣiṇāmūrti-ṛṣaye namaḥ,<br>
*Zeile 4016 :
mukhe - 4 paṅktichandase namaḥ,<br>
hṛdaye - 4 śrīmahātripurasundarī devatāyai namaḥ,<br>
dakṣastane - 4 aiṃ bījāya namaḥ,<br>
(S. 6) vāmastana - 4 sauṃ śaktaye namaḥ,<br>
nābhau - 4 klīṃ kīlakāya namaḥ, 4 viniyogaḥ pādayoḥ hṛdaye evaṃ nyaset
 
tvacī - 4 hrīṃ yaṃ hrīṃ namaḥ,<br>
rakte - 4 hrīṃ raṃ hrīṃ namaḥ, <br>
māṃse - 4 hrīṃ laṃ hrīṃ namaḥ, <br>
medasi - 4 hrīṃ vaṃ hrīṃ namaḥ,<br>
asthini - 4 hrīṃ śaṃ hrīṃ namaḥ, <br>
majjāyām - 4 hrīṃ ṣaṃ hrīṃ namaḥ, <br>
śukle - 4 hrīṃ saṃ hrīṃ namaḥ, iti vinyasya
 
oṃ aiṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ śrīṃ hrīṃ klīṃ aiṃ sauḥ śrīmahātripurasundarī hrīṃ aiṃ <br>
sarvajñāyai hrāṃ aṅguṣṭhābhyāṃ namaḥ,<br>
7 oṃ hrīṃ śrīṃ śrīmahātripurasundarī hrīṃ klīṃ nityatṛptāyai hrīṃ tarjanībhyāṃ namaḥ,<br>
7 ka e ī la hrīṃ mahātripurasundarī hrīṃ sauḥ anādibodhāyai hrūṃ madhyamābhyāṃ namaḥ, <br>
7 ha sa ka ha la hrīṃ mahātripurasundarī hrīṃ sauḥ śiva svatantrāyai hreṃ anāmikābhyāṃ namaḥ,<br>
7 sakala hrīṃ śrīmahātripurasundarī hrīṃ klīṃ nityamaluptāyai hrauṃ kaniṣṭhikābhyāṃ namaḥ,<br>
7 sauḥ aiṃ klīṃ hrīṃ śrīṃ śrīmahātripurasundarī hrīṃ aiṃ anantāyai hraḥ karatalapṛṣṭhābhyāṃ <br>
namaḥ, evaṃ hṛdayādiṣaḍaṅgaḥ | dhyānam -


== Literatur ==
== Literatur ==

Version vom 10. Januar 2017, 14:24 Uhr

Das Svacchandapaddhati ( Svacchandapaddhatiḥ) von Cidānandanātha.


Auszüge

12 Methoden für das Sri Vidya im Svacchandapaddhatikāmarāja[1]

śirasi - oṃ aiṃ hrīṃ śrīṃ dakṣiṇāmūrti-ṛṣaye namaḥ,
mukhe - 4 paṅktichandase namaḥ,
hṛdaye - 4 śrīmahātripurasundarī devatāyai namaḥ,
dakṣastane - 4 aiṃ bījāya namaḥ,
(S. 6) vāmastana - 4 sauṃ śaktaye namaḥ,
nābhau - 4 klīṃ kīlakāya namaḥ, 4 viniyogaḥ pādayoḥ hṛdaye evaṃ nyaset

tvacī - 4 hrīṃ yaṃ hrīṃ namaḥ,
rakte - 4 hrīṃ raṃ hrīṃ namaḥ,
māṃse - 4 hrīṃ laṃ hrīṃ namaḥ,
medasi - 4 hrīṃ vaṃ hrīṃ namaḥ,
asthini - 4 hrīṃ śaṃ hrīṃ namaḥ,
majjāyām - 4 hrīṃ ṣaṃ hrīṃ namaḥ,
śukle - 4 hrīṃ saṃ hrīṃ namaḥ, iti vinyasya

oṃ aiṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ śrīṃ hrīṃ klīṃ aiṃ sauḥ śrīmahātripurasundarī hrīṃ aiṃ
sarvajñāyai hrāṃ aṅguṣṭhābhyāṃ namaḥ,
7 oṃ hrīṃ śrīṃ śrīmahātripurasundarī hrīṃ klīṃ nityatṛptāyai hrīṃ tarjanībhyāṃ namaḥ,
7 ka e ī la hrīṃ mahātripurasundarī hrīṃ sauḥ anādibodhāyai hrūṃ madhyamābhyāṃ namaḥ,
7 ha sa ka ha la hrīṃ mahātripurasundarī hrīṃ sauḥ śiva svatantrāyai hreṃ anāmikābhyāṃ namaḥ,
7 sakala hrīṃ śrīmahātripurasundarī hrīṃ klīṃ nityamaluptāyai hrauṃ kaniṣṭhikābhyāṃ namaḥ,
7 sauḥ aiṃ klīṃ hrīṃ śrīṃ śrīmahātripurasundarī hrīṃ aiṃ anantāyai hraḥ karatalapṛṣṭhābhyāṃ
namaḥ, evaṃ hṛdayādiṣaḍaṅgaḥ | dhyānam -

Literatur

Referenzen