Sarvatathāgatatattvasaṃgraha - Tantra


Inhalt

Teil I
SARVA-TATHĀGATA-MAHĀYĀNÂBHISAMAYA NĀMA - MAHĀ-KALPA-RĀJA...

Kapitel 1 : VAJRA-DHĀTU-MAHĀ-MAṆḌALA-VIDHI-VISTARA...

OṂ CITTA-PRATIVEDʰAṂ KAROMI - OṂ BODhI-CITTAM UTPĀDAYĀMĪ -- OṂ TIṢṬhA VAJRA - OṂ VAJRĀTMAKO HAM -- OṂ YAThĀ SARVA-TAThĀGATĀS TAThĀHAM

  • Emanation der 37 Gottheiten aus dem Samadhi : Vajrasattva, Vajraraja, Vajraraga, Vajrasadhu, Vajraratna, Vajrateja, Vajraketu, Vajrahasa, Vajradharma, Vajratikṣna, Vajrahetu, Vajrabhasa,

Vajrakarma, Vajrarakṣa, Vajrayakṣa, Vajrasandhi, Sattvavajri, Ratnavajri, Dharmavajri, Karmavajri, Vajralasya, Vajramala, Vajragita, Vajranrtya, Vajradhupa, Vajrapuspa, Vajraloka, Vajragandha, Vajrankusa, Vajrapasa, Vajrasphota, Vajravesa

  • Hymne mit 108 Namen von Mahavajradhara
  • Abgrenzung des Mandala
  • Initiation : Tatredaṃ sarvāveśahr̥dayaṃ bʰavati \ AḤ \\ ......
  • Initiation des Schülers

Referenz

Weblinks