Kaularahasya: Unterschied zwischen den Versionen

Aus Spiritwiki
Zeile 8: Zeile 8:
namaḥ śrīgurugaṇeśāya namaḥ  
namaḥ śrīgurugaṇeśāya namaḥ  


atha kaularahasyaṃ likhyate  
atha ''kaularahasyaṃ'' likhyate  
śaśisūryyāgninayanaṃ vibhum a(2)vyayam īśvaraṃ  
śaśisūryyāgninayanaṃ vibhum a(2)vyayam īśvaraṃ  


Zeile 27: Zeile 27:
sāhaṃkārā vayaṃ mū(4)ḍhā īśvarā iti vādina (!)   
sāhaṃkārā vayaṃ mū(4)ḍhā īśvarā iti vādina (!)   


|| 1 || (fol. 1v1–4)  
|| 1 || (fol. 1v1–4)
 


== Literatur ==
== Literatur ==

Version vom 10. Januar 2017, 14:45 Uhr

Das Kaularahasya ist ein 91seitiger Sanskrittext eines Taruṇi Rṣi, der die esoterische Lehre der Kaulas zusammenfasst.

Wo nur Lust ist gibt es keine Freiheit. Wo keine Freiheit ist können wir kein Vergnügen finden. Aber zusammen sind Vergnügen und Freiheit von Vergnügen in den Händen des Einen, der dem höchsten Wesen hingegeben ist, (Kaularahasya)

Textauszug

oṃ namaḥ śrīparadevatāyai namaḥ

namaḥ śrīgurugaṇeśāya namaḥ

atha kaularahasyaṃ likhyate śaśisūryyāgninayanaṃ vibhum a(2)vyayam īśvaraṃ

praṇamya sarvvakarttāraṃ tattvajñānaṃ (!) guṇāśrayayaṃ

viciṃtya tasyopariśuklapadme

trikoṇamadhye gurumūrttim āśrite

suśuddhava(3)strābharaṇānulepā

varābhayādyaṃ manasā smarāmi

śrīdevuvāca

trāhi trāhi mahādeva śaraṇāgatavatsala

sāhaṃkārā vayaṃ mū(4)ḍhā īśvarā iti vādina (!)

|| 1 || (fol. 1v1–4)

Literatur

Weblinks